5. Ukkhepakatavacchattheragāthāvaṇṇanā

Ukkhepakatavacchassāti āyasmato ukkhepakatavacchattherassa gāthā. Kā uppatti? Sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ uddissa māḷaṃ karontassa pūgassa ekatthambhaṃ alabhantassa thambhaṃ datvā sahāyakiccaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, vacchotissa gottato āgatanāmaṃ. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kosalaraṭṭhe gāmakāvāse vasanto āgatāgatānaṃ bhikkhūnaṃ santike dhammaṃ pariyāpuṇāti. “Ayaṃ vinayo idaṃ suttantaṃ ayaṃ abhidhammo”ti pana paricchedaṃ na jānāti. Athekadivasaṃ āyasmantaṃ dhammasenāpatiṃ pucchitvā yathāparicchedaṃ sabbaṃ sallakkhesi. Dhammasaṅgītiyā pubbepi piṭakādisamaññā pariyattisaddhamme vavatthitā eva, yato bhikkhūnaṃ vinayadharādivohāro. So tepiṭakaṃ buddhavacanaṃ uggaṇhanto paripucchanto tattha vutte rūpārūpadhamme sallakkhetvā vipassanaṃ paṭṭhapetvā sammasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.13-26)–
“Siddhatthassa bhagavato, mahāpūgagaṇo ahu;
saraṇaṃ gatā ca te buddhaṃ, saddahanti tathāgataṃ.
“Sabbe saṅgamma mantetvā, māḷaṃ kubbanti satthuno;
ekatthambhaṃ alabhantā, vicinanti brahāvane.
“Tehaṃ araññe disvāna, upagamma gaṇaṃ tadā;
añjaliṃ paggahetvāna, paṭipucchiṃ gaṇaṃ ahaṃ.
“Te me puṭṭhā viyākaṃsu, sīlavanto upāsakā;
māḷaṃ mayaṃ kattukāmā, ekatthambho na labbhati.
“Ekatthambhaṃ mamaṃ detha, ahaṃ dassāmi satthuno;
āharissāmahaṃ thambhaṃ, appossukkā bhavantu te.
“Te me thambhaṃ pavecchiṃsu, pasannā tuṭṭhamānasā;
tato paṭinivattitvā, agamaṃsu sakaṃ gharaṃ.
“Aciraṃ gate pūgagaṇe, thambhaṃ ahāsahaṃ tadā;
haṭṭho haṭṭhena cittena, paṭhamaṃ ussapesahaṃ.
“Tena cittappasādena, vimānaṃ upapajjahaṃ;
ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
“Vajjamānāsu bherīsu, paricāremahaṃ sadā;
pañcapaññāsakappamhi, rājā āsiṃ yasodharo.
“Tatthāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ;
kūṭāgāravarūpetaṃ, ekatthambhaṃ manoramaṃ.
“Ekavīsatikappamhi udeno nāma khattiyo;
tatrāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
anubhomi sukhaṃ sabbaṃ, ekatthambhassidaṃ phalaṃ.
“Catunnavutito kappe, yaṃ thambhamadadaṃ tadā;
duggatiṃ nābhijānāmi, ekatthambhassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā katakiccattā akilāsubhāve ṭhito attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ anukampaṃ upādāya tepiṭakaṃ buddhavacanaṃ vīmaṃsitvā dhammaṃ desesi; desento ca ekadivasaṃ attānaṃ paraṃ viya katvā dassento–
65. “ukkhepakatavacchassa, saṅkalitaṃ bahūhi vassehi;
taṃ bhāsati gahaṭṭhānaṃ, sunisinno uḷārapāmojjo”ti.– Gāthaṃ abhāsi.
Tattha ukkhepakatavacchassāti kata-ukkhepavacchassa, bhikkhuno santike visuṃ visuṃ uggahitaṃ vinayapadesaṃ suttapadesaṃ abhidhammapadesañca yathāparicchedaṃ vinayasuttābhidhammānaṃyeva upari khipitvā sajjhāyanavasena tattha tattheva pakkhipitvā ṭhitavacchenāti attho karaṇatthe hi idaṃ sāmivacanaṃ. Saṅkalitaṃ bahūhi vassehīti bahukehi saṃvaccharehi sampiṇḍanavasena hadaye ṭhapitaṃ. “Saṅkhalitan”tipi pāṭho, saṅkhalitaṃ viya kataṃ ekābaddhavasena vācuggataṃ kataṃ. Yaṃ buddhavacananti vacanaseso. Tanti taṃ pariyattidhammaṃ bhāsati katheti. Gahaṭṭhānanti tesaṃ yebhuyyatāya vuttaṃ. Sunisinnoti tasmiṃ dhamme sammā niccalo nisinno, lābhasakkārādiṃ apaccāsīsanto kevalaṃ vimuttāyatanasīseyeva ṭhatvā kathetīti attho. Tenāha “uḷārapāmojjo”ti phalasamāpattisukhavasena dhammadesanāvaseneva ca uppanna-uḷārapāmojjoti. Vuttañhetaṃ–
“Yathā yathāvuso bhikkhu, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjan”ti-ādi (dī. ni. 3.355).

Ukkhepakatavacchattheragāthāvaṇṇanā niṭṭhitā.