4. Vimalakoṇḍaññattheragāthāvaṇṇanā

Dumavhayāya uppannoti vimalakoṇḍaññattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Bhagavā tassa pasādasaṃvaḍḍhanatthaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā suvaṇṇābhā sakalaṃ taṃ padesaṃ ottharati. Taṃ disvā bhiyyosomattāya pasannamānaso hutvā bhagavantaṃ vanditvā taṃ nimittaṃ gahetvā attano gehaṃ gantvā buddhārammaṇaṃ pītiṃ avijahanto kenaci rogena kālaṃ katvā tusitesu upapanno aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājānaṃ bimbisāraṃ paṭicca ambapāliyā kucchimhi paṭisandhiṃ gaṇhi. Rājā hi bimbisāro taruṇakāle ambapāliyā rūpasampattiṃ sutvā sañjātābhilāso katipayamanussaparivāro aññātakavesena vesāliṃ gantvā ekarattiṃ tāya saṃvāsaṃ kappesi. Tadā ayaṃ tassā kucchimhi paṭisandhiṃ aggahesi. Sā ca gabbhassa patiṭṭhitabhāvaṃ tassa ārocesi. Rājāpi attānaṃ jānāpetvā dātabbayuttakaṃ datvā pakkāmi. Sā gabbhassa paripākamanvāya puttaṃ vijāyi, “vimalo”tissa nāmaṃ ahosi, pacchā vimalakoṇḍaññoti paññāyittha. So vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā pasannamānaso pabbajitvā katapubbakicco vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.40-48)–
“Vipassī nāma bhagavā, lokajeṭṭho narāsabho;
nisinno janakāyassa, desesi amataṃ padaṃ.
“Tassāhaṃ dhammaṃ sutvāna, dvipadinnassa tādino;
soṇṇapupphāni cattāri, buddhassa abhiropayiṃ.
“Suvaṇṇacchadanaṃ āsi, yāvatā parisā tadā;
buddhābhā ca suvaṇṇābhā, āloko vipulo ahu.
“Udaggacitto sumano, vedajāto katañjalī;
vittisañjanano tesaṃ, diṭṭhadhammasukhāvaho.
“Āyācitvāna sambuddhaṃ, vanditvāna ca subbataṃ;
pāmojjaṃ janayitvāna, sakaṃ bhavanupāgamiṃ.
“Bhavane upaviṭṭhohaṃ, buddhaseṭṭhaṃ anussariṃ;
tena cittappasādena, tusitaṃ upapajjahaṃ.
“Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Soḷasāsiṃsu rājāno, nemisammatanāmakā;
tetālīse ito kappe, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā aññāpadesena aññaṃ byākaronto “dumavhayāyā”ti gāthaṃ abhāsi;
64. tattha dumavhayāyāti dumena ambena avhātabbāya, ambapāliyāti attho; ādhāre cetaṃ bhummavacanaṃ; uppannoti tassā kucchiyaṃ uppanno uppajjamāno ca; jāto paṇḍaraketunāti dhavalavatthadhajattā “paṇḍaraketū”ti paññātena bimbisāraraññā hetubhūtena jāto, taṃ paṭicca nibbattoti attho; uppannoti vā paṭhamābhinibbattidassanaṃ; tato hi jātoti abhijātidassanaṃ; vijāyanakālato paṭṭhāya hi loke jātavohāro; ettha ca “dumavhayāya uppanno”ti iminā attukkaṃsanabhāvaṃ apaneti, anekapatiputtānampi visesādhigamasambhavañca dīpeti; “jāto paṇḍaraketunā”ti iminā viññātapitikadassanena paravambhanaṃ apaneti; ketuhāti mānappahāyī; māno hi uṇṇatilakkhaṇattā ketu viyāti ketu; tathā hi so “ketukamyatāpaccupaṭṭhāno”ti vuccati; ketunāyevāti paññāya eva; paññā hi anavajjadhammesu accuggataṭṭhena mārasenappamaddanena pubbaṅgamaṭṭhena ca ariyānaṃ dhajā nāma; tenāha “dhammo hi isinaṃ dhajo”ti (saṃ. ni. 2.241; a. ni. 4.48; jā. 2.21.494); mahāketuṃ padhaṃsayīti mahāvisayatāya mahantā, seyyamānajātimānādibhedato bahavo ca mānappakārā, itare ca kilesadhammā samussitaṭṭhena ketu etassāti mahāketu māro pāpimā; taṃ balavidhamanavisayātikkamanavasena abhibhavi nibbisevanaṃ akāsīti; “mahāketuṃ padhaṃsayī”ti attānaṃ paraṃ viya dassento aññāpadesena arahattaṃ byākāsi;

vimalakoṇḍaññattheragāthāvaṇṇanā niṭṭhitā;