3. Pakkhattheragāthāvaṇṇanā

Cutā patantīti āyasmato pakkhattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito ekanavute kappe yakkhasenāpati hutvā vipassiṃ bhagavantaṃ disvā pasannamānaso dibbavatthena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakkesu devadahanigame sākiyarājakule nibbatti, “sammodakumāro”tissa nāmaṃ ahosi. Athassa daharakāle vātarogena pādā na vahiṃsu. So katipayaṃ kālaṃ pīṭhasappī viya vicari. Tenassa pakkhoti samaññā jātā. Pacchā arogakālepi tatheva naṃ sañjānanti, so bhagavato ñātisamāgame pāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā araññe viharati. Athekadivasaṃ gāmaṃ piṇḍāya pavisituṃ gacchanto antarāmagge aññatarasmiṃ rukkhamūle nisīdi. Tasmiñca samaye aññataro kulalo maṃsapesiṃ ādāya ākāsena gacchati, taṃ bahū kulalā anupatitvā pātesuṃ. Pātitaṃ maṃsapesiṃ eko kulalo aggahesi. Taṃ añño acchinditvā gaṇhi, taṃ disvā thero “yathāyaṃ maṃsapesi, evaṃ kāmā nāma bahusādhāraṇā bahudukkhā bahupāyāsā”ti– kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ paccavekkhitvā vipassanaṃ paṭṭhapetvā “aniccan”ti-ādinā manasikaronto piṇḍāya caritvā katabhattakicco divāṭṭhāne nisīditvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.1-10)–
“Vipassī nāma bhagavā, lokajeṭṭho narāsabho;
aṭṭhasaṭṭhisahassehi, pāvisi bandhumaṃ tadā.
“Nagarā abhinikkhamma, agamaṃ dīpacetiyaṃ;
addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.
“Cullāsītisahassāni, yakkhā mayhaṃ upantike;
upaṭṭhahanti sakkaccaṃ, indaṃva tidasā gaṇā.
“Bhavanā abhinikkhamma, dussaṃ paggayhahaṃ tadā;
sirasā abhivādesiṃ, tañcādāsiṃ mahesino.
“Aho buddho aho dhammo, aho no satthu sampadā;
buddhassa ānubhāvena, vasudhāyaṃ pakampatha.
“Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
buddhe cittaṃ pasādemi, dvipadindamhi tādine.
“Sohaṃ cittaṃ pasādetvā, dussaṃ datvāna satthuno;
saraṇañca upāgacchiṃ, sāmacco saparijjano.
“Ekanavutito kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ito pannarase kappe, soḷasāsuṃ suvāhanā;
sattaratanasampanno, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā yadeva saṃvegavatthuṃ aṅkusaṃ katvā vipassanaṃ vaḍḍhetvā aññā adhigatā, tassa saṃkittanamukhena aññaṃ byākaronto “cutā patantī”ti gāthaṃ abhāsi;
63. tattha cutāti bhaṭṭhā; patantīti anupatanti; patitāti cavanavasena bhūmiyaṃ patitā, ākāse vā sampatanavasena patitā; giddhāti gedhaṃ āpannā punarāgatāti punadeva upagatā; ca-saddo sabbattha yojetabbo; idaṃ vuttaṃ hoti– patanti anupatanti ca idha kulalā, itarassa mukhato cutā ca maṃsapesi, cutā pana sā bhūmiyaṃ patitā ca, giddhā gedhaṃ āpannā sabbeva kulalā punarāgatā; yathā cime kulalā, evaṃ saṃsāre paribbhamantā sattā ye kusaladhammato cutā, te patanti nirayādīsu, evaṃ patitā ca, sampattibhave ṭhitā tattha kāmasukhānuyogavasena kāmabhave rūpārūpabhavesu ca bhavanikantivasena giddhā ca punarāgatā bhavato aparimuttattā tena tena bhavagāminā kammena taṃ taṃ bhavasaññitaṃ dukkhaṃ āgatā eva, evaṃbhūtā ime sattā; mayā pana kataṃ kiccaṃ pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ, na dāni taṃ kātabbaṃ atthi; rataṃ rammaṃ ramitabbaṃ ariyehi sabbasaṅkhatavinissaṭaṃ nibbānaṃ rataṃ abhirataṃ rammaṃ; tena ca sukhenanvāgataṃ sukhaṃ phalasamāpattisukhena anu-āgataṃ upagataṃ accantasukhaṃ nibbānaṃ, sukhena vā sukhāpaṭipadābhūtena vipassanāsukhena maggasukhena ca anvāgataṃ phalasukhaṃ nibbānasukhañcāti attho veditabbo;

pakkhattheragāthāvaṇṇanā niṭṭhitā;