2. Vajjiputtattheragāthāvaṇṇanā

Ekakā mayaṃ araññeti āyasmato vajjiputtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso nāgapupphakesarehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde amaccakule nibbatti, vajjiputtotissa nāmaṃ ahosi. So bhagavato vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā vesāliyā avidūre aññatarasmiṃ vanasaṇḍe viharati. Tena ca samayena vesāliyaṃ ussavo ahosi. Tattha tattha naccagītavāditaṃ pavattati, mahājano haṭṭhatuṭṭho ussavasampattiṃ paccanubhoti, taṃ sutvā so bhikkhu ayoniso ummujjanto vivekaṃ vajjamāno kammaṭṭhānaṃ vissajjetvā attano anabhiratiṃ pakāsento–
“Ekakā mayaṃ araññe viharāma, apaviddhaṃva vanasmiṃ dārukaṃ;
etādisikāya rattiyā, ko su nāma amhehi pāpiyo”ti.– Gāthamāha.
Taṃ sutvā vanasaṇḍe adhivatthā devatā taṃ bhikkhuṃ anukampamānā “yadipi, tvaṃ bhikkhu, araññavāsaṃ hīḷento vadasi, vivekakāmā pana viddasuno taṃ bahu maññantiyevā”ti imamatthaṃ dassentī–
“Ekako tvaṃ araññe viharasi, apaviddhaṃva vanasmiṃ dārukaṃ;
tassa te bahukā pihayanti, nerayikā viya saggagāminan”ti.–

Gāthaṃ vatvā, “kathañhi nāma tvaṃ, bhikkhu, niyyānike sammāsambuddhassa sāsane pabbajitvā aniyyānikaṃ vitakkaṃ vitakkessasī”ti santajjentī saṃvejesi Evaṃ so bhikkhu tāya devatāya saṃvejito kasābhihato viya bhadro assājānīyo vipassanāvīthiṃ otaritvā nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.11.62-66)–

“Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva bhāṇumaṃ;
obhāsentaṃ disā sabbā, uḷurājaṃva pūritaṃ.
“Purakkhataṃ sāvakehi, sāgareheva medaniṃ;
nāgaṃ paggayha reṇūhi, vipassissābhiropayiṃ.
“Ekanavutito kappe, yaṃ reṇumabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Paṇṇatālīsito kappe, reṇu nāmāsi khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā “ayaṃ me arahattappattiyā aṅkuso jāto”ti attano devatāya ca vuttanayaṃ saṃkaḍḍhitvā–
62. “ekakā mayaṃ araññe viharāma, apaviddhaṃva vanasmiṃ dārukaṃ;
tassa me bahukā pihayanti, nerayikā viya saggagāminan”ti.–

Gāthaṃ abhāsi.

Tassattho– anapekkhabhāvena vane chaḍḍitadārukkhaṇḍaṃ viya yadipi mayaṃ ekakā ekākino asahāyā imasmiṃ araññe viharāma, evaṃ viharato pana tassa me bahukā pihayanti maṃ bahū atthakāmarūpā kulaputtā abhipatthenti, “aho vatassa mayampi vajjiputtatthero viya gharabandhanaṃ pahāya araññe vihareyyāmā”ti. Yathā kiṃ? Nerayikā viya saggagāminaṃ, yathā nāma nerayikā attano pāpakammena niraye nibbattasattā saggagāmīnaṃ saggūpagāmīnaṃ pihayanti– “aho vata mayampi nirayadukkhaṃ pahāya saggasukhaṃ paccanubhaveyyāmā”ti evaṃsampadamidanti attho. Ettha ca attani garubahuvacanappayogassa icchitabbattā “ekakā mayaṃ viharāmā”ti puna tassa atthassa ekattaṃ sandhāya “tassa me”ti ekavacanappayogo kato. “Tassa me”, “saggagāminan”ti ca ubhayampi ‘pihayantī’ti padaṃ apekkhitvā upayogatthe sampadānaniddeso daṭṭhabbo. Taṃ abhipatthentīti ca tādise araññavāsādiguṇe abhipatthentā nāma hontīti katvā vuttaṃ. Tassa meti vā tassa mama santike guṇeti adhippāyo.

Vajjiputtattheragāthāvaṇṇanā niṭṭhitā.