7. Sattamavaggo

1. Vappattheragāthāvaṇṇanā

Passati passoti āyasmato vappattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto “asuko ca asuko ca thero satthu paṭhamaṃ dhammapaṭiggāhakā ahesun”ti thomanaṃ sutvā bhagavantaṃ upasaṅkamitvā patthanaṃ paṭṭhapesi– “ahampi bhagavā anāgate tādisassa sammāsambuddhassa paṭhamaṃ dhammapaṭiggāhakānaṃ aññataro bhaveyyan”ti, satthu santike saraṇagamanañca pavedesi. So yāvajīvaṃ puññāni katvā tato cuto devamanussesuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ vāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, vappotissa nāmaṃ ahosi. So asitena isinā “siddhatthakumāro sabbaññū bhavissatī”ti byākato koṇḍaññappamukhehi brāhmaṇaputtehi saddhiṃ gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā “tasmiṃ sabbaññutaṃ patte tassa santike dhammaṃ sutvā amataṃ pāpuṇissāmī”ti uruvelāyaṃ viharantaṃ mahāsattaṃ chabbassāni padhānaṃ padahantaṃ upaṭṭhahitvā oḷārikāhāraparibhogena nibbijjitvā isipatanaṃ gato. Abhisambujjhitvā satthārā sattasattāhāni vītināmetvā isipatanaṃ gantvā dhammacakke pavattite pāṭipadadivase sotāpattiphale patiṭṭhito pañcamiyaṃ pakkhassa aññāsikoṇḍaññādīhi saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.20-30)–
“Ubhinnaṃ devarājūnaṃ, saṅgāmo samupaṭṭhito;
ahosi samupabyūḷho, mahāghoso avattatha.
“Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
antalikkhe ṭhito satthā, saṃvejesi mahājanaṃ.
“Sabbe devā attamanā, nikkhittakavacāvudhā;
sambuddhaṃ abhivādetvā, ekaggāsiṃsu tāvade.
“Mayhaṃ saṅkappamaññāya, vācāsabhimudīrayi;
anukampako lokavidū, nibbāpesi mahājanaṃ.
“Paduṭṭhacitto manujo, ekapāṇaṃ viheṭhayaṃ;
tena cittappadosena, apāyaṃ upapajjati.
“Saṅgāmasīse nāgova, bahū pāṇe viheṭhayaṃ;
nibbāpetha sakaṃ cittaṃ, mā haññittho punappunaṃ.
“Dvinnampi yakkharājūnaṃ, senā sā vimhitā ahu;
saraṇañca upāgacchuṃ, lokajeṭṭhaṃ sutādinaṃ.
“Saññāpetvāna janataṃ, padamuddhari cakkhumā;
pekkhamānova devehi, pakkāmi uttarāmukho.
“Paṭhamaṃ saraṇaṃ gacchiṃ, dvipadindassa tādino;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
“Mahādundubhināmā ca, soḷasāsuṃ rathesabhā;
tiṃsakappasahassamhi, rājāno cakkavattino.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attanā paṭiladdhasampattiṃ paccavekkhaṇamukhena satthu guṇamahantataṃ paccavekkhitvā “īdisaṃ nāma satthāraṃ bāhulikādivādena samudācarimha; aho puthujjanabhāvo nāma andhakaraṇo acakkhukaraṇo ariyabhāvoyeva cakkhukaraṇo”ti dassento “passati passo”ti gāthaṃ abhāsi;
61. tattha passati passoti passati sammādiṭṭhiyā dhamme aviparītaṃ jānāti bujjhatīti passo, dassanasampanno ariyo, so passantaṃ aviparītadassāviṃ “ayaṃ aviparītadassāvī”ti passati paññācakkhunā dhammādhammaṃ yathāsabhāvato jānāti; na kevalaṃ passantameva, atha kho apassantañca passati, yo paññācakkhuvirahito dhamme yathāsabhāvato na passati, tampi apassantaṃ puthujjanaṃ “andho vatāyaṃ bhavaṃ acakkhuko”ti attano paññācakkhunā passati; apassanto apassantaṃ, passantañca na passatīti apassanto paññācakkhurahito andhabālo tādisaṃ andhabālaṃ ayaṃ dhammādhammaṃ yathāsabhāvato na passatīti yathā apassantaṃ na passati na jānāti, evaṃ attano paññācakkhunā dhammādhammaṃ yathāsabhāvato passantañca paṇḍitaṃ “ayaṃ evaṃvidho”ti na passati na jānāti, tasmā ahampi pubbe dassanarahito sakalaṃ ñeyyaṃ hatthāmalakaṃ viya passantaṃ bhagavantaṃ apassantampi pūraṇādiṃ yathāsabhāvato na passiṃ, idāni pana buddhānubhāvena sampanno ubhayepi yathāsabhāvato passāmīti sevitabbāsevitabbesu attano aviparītapaṭipattiṃ dasseti;

vappattheragāthāvaṇṇanā niṭṭhitā;