9. Rakkhitattheragāthāvaṇṇanā

Sabbo rāgo pahīno meti āyasmato rakkhitattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso desanāñāṇaṃ ārabbha thomanaṃ akāsi. Satthā tassa cittappasādaṃ oloketvā “ayaṃ ito satasahassakappamatthake gotamassa nāma sammāsambuddhassa rakkhito nāma sāvako bhavissatī”ti byākāsi So taṃ sutvā bhiyyosomattāya pasannamānaso aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde devadahanigame sākiyarājakule nibbatti, rakkhitotissa nāmaṃ ahosi. So ye sākiyakoliyarājūhi bhagavato parivāratthāya dinnā pañcasatarājakumārā pabbajitā, tesaṃ aññataro. Te pana rājakumārā na saṃvegena pabbajitattā ukkaṇṭhābhibhūtā yadā satthārā kuṇāladahatīraṃ netvā kuṇālajātakadesanāya (jā. 2.21.kuṇālajātaka) itthīnaṃ dosavibhāvanena kāmesu ādīnavaṃ pakāsetvā kammaṭṭhāne niyojitā, tadā ayampi kammaṭṭhānaṃ anuyuñjanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.1-9)–
“Padumuttaro nāma jino, lokajeṭṭho narāsabho;
mahato janakāyassa, deseti amataṃ padaṃ.
“Tassāhaṃ vacanaṃ sutvā, vācāsabhimudīritaṃ;
añjaliṃ paggahetvāna, ekaggo āsahaṃ tadā.
“Yathā samuddo udadhīnamaggo, nerū nagānaṃ pavaro siluccayo;
tatheva ye cittavasena vattare, na buddhañāṇassa kalaṃ upenti te.
“Dhammavidhiṃ ṭhapetvāna, buddho kāruṇiko isi;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
“Yo so ñāṇaṃ pakittesi, buddhamhi lokanāyake;
kappānaṃ satasahassaṃ, duggatiṃ na gamissati.
“Kilese jhāpayitvāna, ekaggo susamāhito;
sobhito nāma nāmena, hessati satthu sāvako.
“Paññāse kappasahasse, sattevāsuṃ yasuggatā;
sattaratanasampannā, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano pahīnakilese paccavekkhanto “sabbo rāgo”ti gāthaṃ abhāsi;
79. tattha “sabbo rāgo”ti kāmarāgādippabhedo sabbopi rāgo; pahīnoti ariyamaggabhāvanāya samucchedappahānavasena pahīno; sabbo dosoti āghātavatthukādibhāvena anekabhedabhinno sabbopi byāpādo; samūhatoti maggena samugghāṭito; sabbo me vigato mohoti “dukkhe aññāṇan”ti-ādinā (dha. sa. 1067; vibha. 909) vatthubhedena aṭṭhabhedo, saṃkilesavatthuvibhāgena anekavibhāgo sabbopi moho maggena viddhaṃsitattā mayhaṃ vigato; sītibhūtosmi nibbutoti evaṃ mūlakilesappahānena tadekaṭṭhatāya saṃkilesānaṃ sammadeva paṭippassaddhattā anavasesakilesadarathapariḷāhābhāvato sītibhāvaṃ patto, tato eva sabbaso kilesaparinibbānena parinibbuto ahaṃ asmi bhavāmīti aññaṃ byākāsi;

rakkhitattheragāthāvaṇṇanā niṭṭhitā;