8. Meṇḍasirattheragāthāvaṇṇanā

Anekajātisaṃsāranti āyasmato meṇḍasirattherassa gāthā. Kā uppatti? Sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni karonto ito ekanavute kappe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena saddhiṃ himavante vasanto satthāraṃ disvā pasannamānaso isigaṇena padumāni āharāpetvā satthu pupphapūjaṃ katvā sāvake appamādapaṭipattiyaṃ ovaditvā kālaṃ katvā devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ buddhuppāde sākete gahapatikule nibbatti, tassa meṇḍasarikkhasīsatāya meṇḍasirotveva samaññā ahosi. So bhagavati sākete añjanavane viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā samathavipassanāsu kammaṃ karonto chaḷabhiñño ahosi. Teva vuttaṃ apadāne (apa. thera 1.13.97-105)–
“Himavantassāvidūre, gotamo nāma pabbato;
nānārukkhehi sañchanno, mahābhūtagaṇālayo.
“Vemajjhamhi ca tassāsi, assamo abhinimmito;
purakkhato sasissehi, vasāmi assame ahaṃ.
“Āyantu me sissagaṇā, padumaṃ āharantu me;
buddhapūjaṃ karissāmi, dvipadindassa tādino.
“Evanti te paṭissutvā, padumaṃ āhariṃsu me;
tathā nimittaṃ katvāhaṃ, buddhassa abhiropayiṃ.
“Sisse tadā samānetvā, sādhukaṃ anusāsahaṃ;
mā kho tumhe pamajjittha, appamādo sukhāvaho.
“Evaṃ samanusāsitvā, te sisse vacanakkhame;
appamādaguṇe yutto, tadā kālaṅkato ahaṃ.
“Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ekapaññāsakappamhi rājā āsiṃ jaluttamo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
so attano pubbenivāsaṃ anussaranto–
78. “anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ;
tassa me dukkhajātassa, dukkhakkhandho aparaddho”ti.– Gāthaṃ abhāsi.
Tattha anekajātisaṃsāranti anekajātisatasahassasaṅkhyaṃ idaṃ saṃsāravaṭṭaṃ, addhuno adhippetattā accantasaṃyogekavacanaṃ. Sandhāvissanti saṃsariṃ, aparāparaṃ cavanuppajjanavasena paribbhamiṃ. Anibbisanti tassa nivattakañāṇaṃ avindanto alabhanto. Tassa meti evaṃ saṃsarantassa me. Dukkhajātassāti jāti-ādivasena uppannadukkhassa, tissannaṃ vā dukkhatānaṃ vasena dukkhasabhāvassa. Dukkhakkhandhoti kammakilesavipākavaṭṭappakāro dukkharāsi. Aparaddhoti arahattamaggappattito paṭṭhāya paribbhaṭṭho cuto na abhinibbattissati. “Aparaṭṭho”ti vā pāṭho, apagatasamiddhito samucchinnakāraṇattā apagatoti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi.

Meṇḍasirattheragāthāvaṇṇanā niṭṭhitā.