7. Hatthārohaputtattheragāthāvaṇṇanā

Idaṃ pure cittamacāri cārikanti āyasmato hatthārohaputtattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ bhikkhusaṅghaparivutaṃ vihārato nikkhantaṃ disvā pasannacitto pupphehi pūjaṃ katvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ hatthārohakule nibbattitvā viññutaṃ patto hatthisippe nipphattiṃ agamāsi. So ekadivasaṃ hatthiṃ sikkhāpento nadītīraṃ gantvā hetusampattiyā codiyamāno “kiṃ mayhaṃ iminā hatthidamanena, attānaṃ damanameva varan”ti cintetvā bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvāva cariyānukūlaṃ kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto ciraparicayena kammaṭṭhānato bahiddhā vidhāvantaṃ cittaṃ cheko hatthācariyo viya aṅkusena caṇḍamattavaravāraṇaṃ paṭisaṅkhāna-aṅkusena niggaṇhanto “idaṃ pure cittamacāri cārikan”ti gāthaṃ abhāsi.
77. Tattha idanti vuccamānassa cittassa attapaccakkhatāya vuttaṃ. Pureti niggahakālato pubbe. Acārīti vicari, anavaṭṭhitatāya nānārammaṇesu paribbhami Cārikanti yathākāmacariyaṃ. Tenāha “yenicchakaṃ yatthakāmaṃ yathāsukhan”ti. Tanti taṃ cittaṃ. Ajjāti etarahi. Niggahessāmīti niggaṇhissāmi, nibbisevanaṃ karissāmi. Yonisoti upāyena. Yathā kiṃ? Hatthippabhinnaṃ viya aṅkusaggaho. Idaṃ vuttaṃ hoti– idaṃ mama cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu yena yena ramituṃ icchati, tassa tassa vasena yenicchakaṃ, yattha yattha cassa kāmo, tassa tassa vasena yatthakāmaṃ, yathā yathā vicarantassa sukhaṃ hoti, tatheva caraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ acari, taṃ ajjapāhaṃ bhinnamadamattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena niggahessāmi, nāssa vītikkamituṃ dassāmīti. Evaṃ vadanto eva ca thero vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.13.91-96)–
“Suvaṇṇavaṇṇo sambuddho, vipassī dakkhiṇāraho;
purakkhato sāvakehi, ārāmā abhinikkhami.
“Disvānahaṃ buddhaseṭṭhaṃ, sabbaññuṃ tamanāsakaṃ;
pasannacitto sumano, gaṇṭhipupphaṃ apūjayiṃ.
“Tena cittappasādena, dvipadindassa tādino;
haṭṭho haṭṭhena cittena, puna vandiṃ tathāgataṃ.
“Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;
duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.
“Ekatālīsito kappe, caraṇo nāma khattiyo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
ayameva ca therassa aññābyākaraṇagāthā ahosīti;

hatthārohaputtattheragāthāvaṇṇanā niṭṭhitā;