6. Piyañjahattheragāthāvaṇṇanā

Uppatantesu nipateti āyasmato piyañjahattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle himavante rukkhadevatā hutvā pabbatantare vasanto devatāsamāgamesu appānubhāvatāya parisapariyante ṭhatvā dhammaṃ sutvā satthari paṭiladdhasaddho ekadivasaṃ suvisuddhaṃ ramaṇīyaṃ gaṅgāyaṃ pulinappadesaṃ disvā satthu guṇe anussari– “itopi suvisuddhā satthu guṇā anantā aparimeyyā cā”ti, evaṃ so satthu guṇe ārabbha cittaṃ pasādetvā tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā vayappatto yuddhasoṇḍo aparājitasaṅgāmo amittānaṃ piyahānikaraṇena piyañjahoti paññāyittha. So satthu vesāligamane paṭiladdhasaddho pabbajitvā araññe vasamāno vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.84-90)–
“Pabbate himavantamhi, vasāmi pabbatantare;
pulinaṃ sobhanaṃ disvā, buddhaseṭṭhaṃ anussariṃ.
“Ñāṇe upanidhā natthi, saṅkhāraṃ natthi satthuno;
sabbadhammaṃ abhiññāya, ñāṇena adhimuccati.
“Namo te purisājañña, namo te purisuttama;
ñāṇena te samo natthi, yāvatā ñāṇamuttamaṃ.
“Ñāṇe cittaṃ pasādetvā, kappaṃ saggamhi modahaṃ;
avasesesu kappesu, kusalaṃ caritaṃ mayā.
“Ekanavutito kappe, yaṃ saññamalabhiṃ tadā;
duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.
“Ito sattatikappamhi, eko pulinapupphiyo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā “andhaputhujjanānaṃ paṭipattito vidhurā ariyānaṃ paṭipattī”ti imassa atthassa dassanavasena aññaṃ byākaronto–
76. “uppatantesu nipate, nipatantesu uppate;
vase avasamānesu, ramamānesu no rame”ti.– Gāthaṃ abhāsi.
Tattha uppatantesūti uṇṇamantesu, sattesu mānuddhaccathambhasārambhādīhi attukkaṃsanena anupasantesu. Nipateti nameyya, tesaññeva pāpadhammānaṃ parivajjanena nivātavutti bhaveyya. Nipatantesūti oṇamantesu, hīnādhimuttikatāya kosajjena ca guṇato nihīyamānesu. Uppateti uṇṇameyya, paṇītādhimuttikatāya vīriyārambhena ca guṇato ussukkeyya. Atha vā uppatantesūti uṭṭhahantesu, kilesesu pariyuṭṭhānavasena sīsaṃ ukkhipantesu. Nipateti paṭisaṅkhānabalena yathā te na uppajjanti, tathā anurūpapaccavekkhaṇāya nipateyya, vikkhambheyya ceva samucchindeyya ca. Nipatantesūti paripatantesu, ayonisomanasikāresu vīriyapayogamandatāya vā yathāraddhesu samathavipassanādhammesu hāya mānesu Uppateti yonisomanasikārena vīriyārambhasampadāya ca te upaṭṭhāpeyya uppādeyya vaḍḍheyya ca. Vase avasamānesūti sattesu maggabrahmacariyavāsaṃ ariyavāsañca avasantesu sayaṃ taṃ vāsaṃ vaseyyāti, ariyesu vā kilesavāsaṃ dutiyakavāsaṃ avasantesu yena vāsena te avasamānā nāma honti, sayaṃ tathā vase. Ramamānesu no rameti sattesu kāmaguṇaratiyā kilesaratiyā ramantesu sayaṃ tathā no rame naṃ rameyya, ariyesu vā nirāmisāya jhānādiratiyā ramamānesu sayampi tathā rame, tato aññathā pana kadācipi no rame nābhirameyya vāti attho.

Piyañjahattheragāthāvaṇṇanā niṭṭhitā.