5. Susāradattheragāthāvaṇṇanā

Sādhu suvihitāna dassananti āyasmato susāradattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā vijjāpadesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese araññāyatane assamaṃ kāretvā vihāsi. Atha naṃ anuggaṇhanto padumuttaro bhagavā bhikkhācāravelāyaṃ upasaṅkami. So dūratova disvā pasannamānaso paccuggantvā pattaṃ gahetvā madhurāni phalāni pakkhipitvā adāsi. Bhagavā taṃ paṭiggahetvā anumodanaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde dhammasenāpatino ñātibrāhmaṇakule nibbattitvā mandapaññattā susāradoti gahitanāmo aparabhāge dhammasenāpatissa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.75-83)–
“Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
himavantassāvidūre, vasāmi assame ahaṃ.
“Aggihuttañca me atthi, puṇḍarīkaphalāni ca;
puṭake nikkhipitvāna, dumagge laggitaṃ mayā.
“Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mamuddharitukāmo so, bhikkhanto mamupāgami.
“Pasannacitto sumano, phalaṃ buddhassadāsahaṃ;
vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho.
“Suvaṇṇavaṇṇo sambuddho, āhutīnaṃ paṭiggaho;
antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.
“Iminā phaladānena, cetanāpaṇidhīhi ca;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi.
“Teneva sukkamūlena, anubhotvāna sampadā;
pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.
“Ito sattasate kappe, rājā āsiṃ sumaṅgalo;
sattaratanasampanno, cakkavattī mahabbalo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā sappurisūpanissayānisaṃsakittanāpadesena aññaṃ byākaronto–
75. “sādhu suvihitāna dassanaṃ, kaṅkhā chijjati buddhi vaḍḍhati;
bālampi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo”ti.–

Gāthaṃ abhāsi.

Tattha sādhūti sundaraṃ, bhaddakanti attho. Suvihitāna dassananti suvihitānaṃ dassanaṃ. Gāthāsukhatthaṃ anusvāralopo kato. Sīlādiguṇehi susaṃvihitattabhāvānaṃ parānuddayāya suṭṭhu vihitadhammadesanānaṃ ariyānaṃ dassanaṃ sādhūti yojanā. “Dassanan”ti nidassanamattaṃ daṭṭhabbaṃ savanādīnampi bahukārattā. Vuttañhetaṃ bhagavatā–
“Ye te bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa, dassanampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, savanaṃ…pe… upasaṅkamanaṃ…pe… payirupāsanaṃ…pe… anussaraṇaṃ…pe… anupabbajjampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī”ti (itivu. 104).
Dassanamūlakattā vā itaresaṃ dassanamevettha vuttaṃ, kaṅkhā chijjatīti-ādi tattha kāraṇavacanaṃ. Tādisānañhi kalyāṇamittānaṃ dassane sati viññujātiko atthakāmo kulaputto te upasaṅkamati payirupāsati “kiṃ, bhante, kusalaṃ, kiṃ akusalan”ti-ādinā (ma. ni. 3.296) pañhaṃ pucchati. Te cassa anekavihitesu kaṅkhāṭṭhānīyesu kaṅkhaṃ paṭivinodenti, tena vuttaṃ “kaṅkhā chijjatī”ti. Yasmā ca te dhammadesanāya tesaṃ kaṅkhaṃ paṭivinodetvā pubbabhāge kammapathasammādiṭṭhiṃ vipassanāsammādiṭṭhiñca uppādenti, tasmā tesaṃ buddhi vaḍḍhati. Yadā pana te vipassanaṃ vaḍḍhetvā saccāni paṭivijjhanti, tadā soḷasavatthukā aṭṭhavatthukā ca vicikicchā chijjati samucchijjati, nippariyāyena paññā buddhi vaḍḍhati. Bālyasamatikkamanato te paṇḍitā honti. So tehi buddhiṃ vaḍḍheti, bālampi karonti paṇḍitanti. Tasmāti-ādi nigamanaṃ, yasmā sādhūnaṃ dassanaṃ vuttanayena kaṅkhā chijjati buddhi vaḍḍhati, te bālaṃ paṇḍitaṃ karonti, tasmā tena kāraṇena sādhu sundaraṃ sataṃ sappurisānaṃ ariyānaṃ samāgamo, tehi samodhānaṃ sammā vaḍḍhananti attho.

Susāradattheragāthāvaṇṇanā niṭṭhitā.