9. Navamavaggo

1. Samitiguttattheragāthāvaṇṇanā

Yaṃ mayā pakataṃ pāpanti āyasmato samitiguttattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ passitvā pasannacitto jātisumanapupphehi pūjaṃ akāsi. So tena puññakammena yattha yattha bhave nibbatti, tattha tattha kularūpaparivārasampadāya aññe satte abhibhavitvā aṭṭhāsi. Ekasmiṃ pana attabhāve aññataraṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā “ayaṃ muṇḍako kuṭṭhī maññe, tenāyaṃ paṭicchādetvā vicaratī”ti niṭṭhubhitvā pakkāmi. So tena kammena bahuṃ kālaṃ niraye paccitvā kassapassa bhagavato kāle manussaloke nibbatto paribbājakapabbajjaṃ upagato ekaṃ sīlācārasampannaṃ upāsakaṃ disvā dosantaro hutvā, “kuṭṭharogī bhaveyyāsī”ti akkosi, nhānatitthe ca manussehi ṭhapitāni nhānacuṇṇāni dūsesi. So tena kammena puna niraye nibbattitvā bahūni vassāni dukkhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, samitiguttotissa nāmaṃ ahosi. So vayappatto satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā suvisuddhasīlo hutvā viharati. Tassa purimakammanissandena kuṭṭharogo uppajji, tena tassa sarīrāvayavā yebhuyyena chinnabhinnā hutvā paggharanti. So gilānasālāyaṃ vasati. Athekadivasaṃ dhammasenāpati gilānapucchaṃ gantvā tattha tattha gilāne bhikkhū pucchanto taṃ bhikkhuṃ disvā “āvuso, yāvatā khandhappavatti nāma, sabbaṃ dukkhameva vedanā. Khandhesu pana asantesuyeva natthi dukkhan”ti vedanānupassanākammaṭṭhānaṃ kathetvā agamāsi. So therassa ovāde ṭhatvā vipassanaṃ vaḍḍhetvā chaḷabhiññā sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.12.82-90)–
“Jāyantassa vipassissa, āloko vipulo ahu;
pathavī ca pakampittha, sasāgarā sapabbatā.
“Nemittā ca viyākaṃsu, buddho loke bhavissati;
aggo ca sabbasattānaṃ, janataṃ uddharissati.
“Nemittānaṃ suṇitvāna, jātipūjamakāsahaṃ;
edisā pūjanā natthi, yādisā jātipūjanā.
“Saṅkharitvāna kusalaṃ, sakaṃ cittaṃ pasādayiṃ;
jātipūjaṃ karitvāna, tattha kālaṅkato ahaṃ.
“Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
sabbe satte abhibhomi, jātipūjāyidaṃ phalaṃ.
“Dhātiyo maṃ upaṭṭhenti, mama cittavasānugā;
na tā sakkonti kopetuṃ, jātipūjāyidaṃ phalaṃ.
“Ekanavutito kappe, yaṃ pūjamakariṃ tadā;
duggatiṃ nābhijānāmi, jātipūjāyidaṃ phalaṃ.
“Supāricariyā nāma, catuttiṃsa janādhipā;
ito tatiyakappamhi, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti.
Chaḷabhiñño pana hutvā pahīnakilesapaccavekkhaṇena etarahi anubhuyyamānarogavasena purimajātīsu attanā kataṃ pāpakammaṃ anussaritvā tassa idāni sabbaso pahīnabhāvaṃ vibhāvento–
81. “Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;
idheva taṃ vedanīyaṃ, vatthu aññaṃ na vijjatī”ti.– Gāthaṃ abhāsi.
Tattha pāpanti akusalaṃ kammaṃ. Tañhi lāmakaṭṭhena pāpanti vuccati. Pubbeti purā. Aññāsu jātisūti ito aññāsu jātīsu, aññesu attabhāvesu. Ayañhettha attho– yadipi mayā imasmiṃ attabhāve na tādisaṃ pāpaṃ kataṃ atthi, idāni pana tassa sambhavoyeva natthi. Yaṃ pana ito aññāsu jātīsu kataṃ atthi, idheva taṃ vedanīyaṃ, tañhi idheva imasmiṃyeva attabhāve vedayitabbaṃ anubhavitabbaṃ phalaṃ, kasmā? Vatthu aññaṃ na vijjatīti tassa kammassa vipaccanokāso añño khandhappabandho natthi, ime pana khandhā sabbaso upādānānaṃ pahīnattā anupādāno viya jātavedo carimakacittanirodhena appaṭisandhikā nirujjhantīti aññaṃ byākāsi.

Samitiguttattheragāthāvaṇṇanā niṭṭhitā.