2. Kassapattheragāthāvaṇṇanā

Yena yena subhikkhānīti āyasmato kassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā tīsu vedesu aññesu ca brāhmaṇasippesu nipphattiṃ gato, so ekadivasaṃ bhagavantaṃ disvā pasannamānaso sumanapupphehi pūjaṃ akāsi. Karonto ca satthu samantato upari ca pupphamuṭṭhiyo khipi. Buddhānubhāvena pupphāni pupphāsanākārena sattāhaṃ aṭṭhaṃsu. So taṃ acchariyaṃ disvā bhiyyosomattāya pasannamānaso ahosi. Aparāparaṃ puññāni karonto kappasatasahassaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa udiccabrāhmaṇassa putto hutvā nibbatti, kassapotissa nāmaṃ ahosi. Tassa daharakāleyeva pitā kālamakāsi. Mātā taṃ paṭijaggati. So ekadivasaṃ jetavanaṃ gato bhagavato dhammadesanaṃ sutvā hetusampannatāya tasmiṃyeva āsane sotāpanno hutvā mātu santikaṃ gantvā anujānāpetvā pabbajito satthari vuṭṭhavasse pavāretvā janapadacārikaṃ pakkante sayampi satthārā saddhiṃ gantukāmo āpucchituṃ mātu santikaṃ agamāsi. Mātā vissajjentī ovādavasena–
82. “Yena yena subhikkhāni, sivāni abhayāni ca;
tena puttaka gacchassu, mā sokāpahato bhavā”ti.– Gāthaṃ abhāsi.
Tattha yena yenāti yattha yattha. Bhummatthe hi etaṃ karaṇavacanaṃ, yasmiṃ yasmiṃ disābhāgeti attho. Subhikkhānīti sulabhapiṇḍāni, raṭṭhānīti adhippāyo. Sivānīti khemāni arogāni. Abhayānīti corabhayādīhi nibbhayāni, rogadubbhikkhabhayāni pana “subhikkhāni, sivānī”ti padadvayeneva gahitāni. Tenāti tattha, tasmiṃ tasmiṃ disābhāgeti attho. Puttakāti anukampantī taṃ ālapati. ti paṭisedhatthe nipāto sokāpahatoti vuttaguṇarahitāni raṭṭhāni gantvā dubbhikkhabhayādijanitena sokena upahato mā bhava māhosīti attho. Taṃ sutvā thero, “mama mātā mayhaṃ sokarahitaṭṭhānagamanaṃ āsīsati, handa mayaṃ sabbaso accantameva sokarahitaṃ ṭhānaṃ pattuṃ yuttan”ti ussāhajāto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.1-9)–
“Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
abbhokāse ṭhito santo, addasaṃ lokanāyakaṃ.
“Sīhaṃ yathā vanacaraṃ, byaggharājaṃva nittasaṃ;
tidhāpabhinnamātaṅgaṃ, kuñjaraṃva mahesinaṃ.
“Sereyakaṃ gahetvāna, ākāse ukkhipiṃ ahaṃ;
buddhassa ānubhāvena, parivārenti sabbaso.
“Adhiṭṭhahi mahāvīro, sabbaññū lokanāyako;
samantā pupphacchadanā, okiriṃsu narāsabhaṃ.
“Tato sā pupphakañcukā, antovaṇṭā bahimukhā;
sattāhaṃ chadanaṃ katvā, tato antaradhāyatha.
“Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;
buddhe cittaṃ pasādesiṃ, sugate lokanāyake.
“Tena cittappasādena, sukkamūlena codito;
kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.
“Pannarasasahassamhi, kappānaṃ pañcavīsati;
vītamalāsanāmā ca, cakkavattī mahabbalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā “idameva mātu vacanaṃ arahattappattiyā aṅkusaṃ jātan”ti tameva gāthaṃ paccudāhāsi;

kassapattheragāthāvaṇṇanā niṭṭhitā;