11. Soṇakuṭikaṇṇattheragāthā

365. “Upasampadā ca me laddhā, vimutto camhi anāsavo;
so ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ.
366. “Bahudeva rattiṃ bhagavā, abbhokāsetināmayi;
vihārakusalo satthā, vihāraṃ pāvisī tadā.
367. “Santharitvāna saṅghāṭiṃ, seyyaṃ kappesi gotamo;
sīho selaguhāyaṃva, pahīnabhayabheravo.
368. “Tato kalyāṇavākkaraṇo, sammāsambuddhasāvako;
soṇo abhāsi saddhammaṃ, buddhaseṭṭhassa sammukhā.
369. “Pañcakkhandhe pariññāya, bhāvayitvāna añjasaṃ;
pappuyya paramaṃ santiṃ, parinibbissatyanāsavo”ti.

… Soṇo kuṭikaṇṇathero….