12. Kosiyattheragāthā

370. “Yo ve garūnaṃ vacanaññu dhīro, vase ca tamhi janayetha pemaṃ;
so bhattimā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
371. “Yaṃ āpadā uppatitā uḷārā, nakkhambhayante paṭisaṅkhayantaṃ;
so thāmavā nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
372. “Yo ve samuddova ṭhito anejo, gambhīrapañño nipuṇatthadassī;
asaṃhāriyo nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
373. “Bahussuto dhammadharo ca hoti, dhammassa hoti anudhammacārī;
so tādiso nāma ca hoti paṇḍito, ñatvā ca dhammesu visesi assa.
374. “Atthañca yo jānāti bhāsitassa, atthañca ñatvāna tathā karoti;
atthantaro nāma sa hoti paṇḍito, ñatvā ca dhammesu visesi assā”ti.

… Kosiyo thero….

Pañcakanipāto niṭṭhito.

Tatruddānaṃ–
Rājadatto subhūto ca, girimānandasumanā;
vaḍḍho ca kassapo thero, gayākassapavakkalī.
Vijito yasadatto ca, soṇo kosiyasavhayo;
saṭṭhi ca pañca gāthāyo, therā ca ettha dvādasāti.