6. Chakkanipāto

1. Uruveḷakassapattheragāthā

375. “Disvāna pāṭihīrāni, gotamassa yasassino;
na tāvāhaṃ paṇipatiṃ, issāmānena vañcito.
376. “Mama saṅkappamaññāya, codesi narasārathi;
tato me āsi saṃvego, abbhuto lomahaṃsano.
377. “Pubbe jaṭilabhūtassa, yā me siddhi parittikā;
tāhaṃ tadā nirākatvā [niraṃkatvā (syā. ka.)], pabbajiṃ jinasāsane.
378. “Pubbe yaññena santuṭṭho, kāmadhātupurakkhato;
pacchā rāgañca dosañca, mohañcāpi samūhaniṃ.
379. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
iddhimā paracittaññū, dibbasotañca pāpuṇiṃ.
380. “Yassa catthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo”ti.

… Uruveḷakassapo thero….