2. Tekicchakārittheragāthā

381. “Atihitā vīhi, khalagatā sālī;
na ca labhe piṇḍaṃ, kathamahaṃ kassaṃ.
382. “Buddhamappameyyaṃ anussara pasanno;
pītiyā phuṭasarīro hohisi satatamudaggo.
383. “Dhammamappameyyaṃ anussara pasanno;
pītiyā phuṭasarīro hohisi satatamudaggo.
384. “Saṅghamappameyyaṃ anussara pasanno;
pītiyā phuṭasarīro hohisi satatamudaggo.
385. “Abbhokāse viharasi, sītā hemantikā imā ratyo;
mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.
386. “Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ;
nāhaṃ sītena vihaññissaṃ, aniñjito viharanto”ti.

… Tekicchakārī [tekicchakāni (sī. syā. pī.)] thero….