3. Mahānāgattheragāthā

387. “Yassa sabrahmacārīsu, gāravo nūpalabbhati;
parihāyati saddhammā, maccho appodake yathā.
388. “Yassa sabrahmacārīsu, gāravo nūpalabbhati;
na virūhati saddhamme, khette bījaṃva pūtikaṃ.
389. “Yassa sabrahmacārīsu, gāravo nūpalabbhati;
ārakā hoti nibbānā [nibbāṇā (sī.)], dhammarājassa sāsane.
390. “Yassa sabrahmacārīsu, gāravo upalabbhati;
na vihāyati saddhammā, maccho bavhodake [bahvodake (sī.), bahodake (syā.)] yathā.
391. “Yassa sabrahmacārīsu, gāravo upalabbhati;
so virūhati saddhamme, khette bījaṃva bhaddakaṃ.
392. “Yassa sabrahmacārīsu, gāravo upalabbhati;
santike hoti nibbānaṃ [nibbāṇaṃ (sī.)], dhammarājassa sāsane”ti.

… Mahānāgo thero….