4. Kullattheragāthā

393. “Kullo sivathikaṃ gantvā, addasa itthimujjhitaṃ;
apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.
394. “Āturaṃ asuciṃ pūtiṃ, passa kulla samussayaṃ;
uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.
395. “Dhammādāsaṃ gahetvāna, ñāṇadassanapattiyā;
paccavekkhiṃ imaṃ kāyaṃ, tucchaṃ santarabāhiraṃ.
396. “Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;
yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.
397. “Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;
yathā pure tathā pacchā, yathā pacchā tathā pure.
398. “Pañcaṅgikena turiyena, na ratī hoti tādisī;
yathā ekaggacittassa, sammā dhammaṃ vipassato”ti.

… Kullo thero….