6. Sappadāsattheragāthā

405. “Paṇṇavīsativassāni yato pabbajito ahaṃ;
accharāsaṅghātamattampi, cetosantimanajjhagaṃ.
406. “Aladdhā cittassekaggaṃ, kāmarāgena aṭṭito [addito (syā. sī. aṭṭha.), aḍḍito (ka.)];
bāhā paggayha kandanto, vihārā upanikkhamiṃ [nūpanikkhamiṃ (sabbattha), dupanikkhamiṃ (?)].
407. “Satthaṃ vā āharissāmi, ko attho jīvitena me;
kathaṃ hi sikkhaṃ paccakkhaṃ, kālaṃ kubbetha mādiso.
408. “Tadāhaṃ khuramādāya, mañcakamhi upāvisiṃ;
parinīto khuro āsi, dhamaniṃ chettumattano.
409. “Tato me manasīkāro, yoniso udapajjatha;
ādīnavo pāturahu, nibbidā samatiṭṭhatha.
410. “Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.

… Sappadāso thero….