7.Kātiyānattheragāthā

411. “Uṭṭhehi nisīda kātiyāna, mā niddābahulo ahu jāgarassu;
mā taṃ alasaṃ pamattabandhu, kūṭeneva jinātu maccurājā.
412. “Seyyathāpi [sayathāpi (sī. pī.)] mahāsamuddavego, evaṃ jātijarātivattate taṃ;
so karohi sudīpamattano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ.
413. “Satthā hi vijesi maggametaṃ, saṅgā jātijarābhayā atītaṃ;
pubbāpararattamappamatto, anuyuñjassu daḷhaṃ karohi yogaṃ.
414. “Purimāni pamuñca bandhanāni, saṅghāṭikhuramuṇḍabhikkhabhojī;
mā khiḍḍāratiñca mā niddaṃ, anuyuñjittha jhāya kātiyāna.
415. “Jhāyāhi jināhi kātiyāna, yogakkhemapathesu kovidosi;
pappuyya anuttaraṃ visuddhiṃ, parinibbāhisi vārināva joti.
416. “Pajjotakaro parittaraṃso, vātena vinamyate latāva;
evampi tuvaṃ anādiyāno, māraṃ indasagotta niddhunāhi;
so vedayitāsu vītarāgo, kālaṃ kaṅkha idheva sītibhūto”ti.

… Kātiyāno thero….