8. Migajālattheragāthā

417. “Sudesito cakkhumatā, buddhenādiccabandhunā;
sabbasaṃyojanātīto, sabbavaṭṭavināsano.
418. “Niyyāniko uttaraṇo, taṇhāmūlavisosano;
visamūlaṃ āghātanaṃ, chetvā pāpeti nibbutiṃ.
419. “Aññāṇamūlabhedāya kammayantavighāṭano;
viññāṇānaṃ pariggahe, ñāṇavajiranipātano.
420. “Vedanānaṃ viññāpano, upādānappamocano;
bhavaṃ aṅgārakāsuṃva, ñāṇena anupassano [anupassako (sī. pī.)].
421. “Mahāraso sugambhīro, jarāmaccunivāraṇo;
ariyo aṭṭhaṅgiko maggo, dukkhūpasamano sivo.
422. “Kammaṃ kammanti ñatvāna, vipākañca vipākato;
paṭiccuppannadhammānaṃ, yathāvālokadassano;
mahākhemaṅgamo santo, pariyosānabhaddako”ti.

… Migajālo thero….