9. Purohitaputtajentattheragāthā

423. “Jātimadena mattohaṃ, bhoga-issariyena ca;
saṇṭhānavaṇṇarūpena, madamatto acārihaṃ.
424. “Nāttano samakaṃ kañci, atirekaṃ ca maññisaṃ;
atimānahato bālo, patthaddho ussitaddhajo.
425. “Mātaraṃ pitarañcāpi, aññepi garusammate;
na kañci abhivādesiṃ, mānatthaddho anādaro.
426. “Disvā vināyakaṃ aggaṃ, sārathīnaṃ varuttamaṃ;
tapantamiva ādiccaṃ, bhikkhusaṅghapurakkhataṃ.
427. “Mānaṃ madañca chaḍḍetvā, vippasannena cetasā;
sirasā abhivādesiṃ, sabbasattānamuttamaṃ.
428. “Atimāno ca omāno, pahīnā susamūhatā;
asmimāno samucchinno, sabbe mānavidhā hatā”ti.

… Jento purohitaputto thero….