10. Sumanattheragāthā

429. “Yadā navo pabbajito, jātiyā sattavassiko;
iddhiyā abhibhotvāna, pannagindaṃ mahiddhikaṃ.
430. “Upajjhāyassa udakaṃ, anotattā mahāsarā;
āharāmi tato disvā, maṃ satthā etadabravi”.
431. “Sāriputta imaṃ passa, āgacchantaṃ kumārakaṃ;
udakakumbhamādāya, ajjhattaṃ susamāhitaṃ.
432. “Pāsādikena vattena, kalyāṇa-iriyāpatho;
sāmaṇeronuruddhassa, iddhiyā ca visārado.
433. “Ājānīyena ājañño, sādhunā sādhukārito;
vinīto anuruddhena, katakiccena sikkhito.
434. “So patvā paramaṃ santiṃ, sacchikatvā akuppataṃ;
sāmaṇero sa sumano, mā maṃ jaññāti icchatī”ti.

… Sumano thero….