11. Nhātakamunittheragāthā

435. “Vātarogābhinīto tvaṃ, viharaṃ kānane vane;
paviddhagocare lūkhe, kathaṃ bhikkhu karissasi”.
436. “Pītisukhena vipulena, pharitvāna samussayaṃ;
lūkhampi abhisambhonto, viharissāmi kānane.
437. “Bhāvento satta bojjhaṅge, indriyāni balāni ca;
jhānasokhummasampanno [jhānasukhumasampanno (syā. ka.)], viharissaṃ anāsavo.
438. “Vippamuttaṃ kilesehi, suddhacittaṃ anāvilaṃ;
abhiṇhaṃ paccavekkhanto, viharissaṃ anāsavo.
439. “Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;
sabbe asesā ucchinnā, na ca uppajjare puna.
440. “Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
dukkhakkhayo anuppatto, natthi dāni punabbhavo”ti.

… Nhātakamunitthero….