12. Brahmadattattheragāthā

441. “Akkodhassa kuto kodho, dantassa samajīvino;
sammadaññā vimuttassa, upasantassa tādino.
442. “Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
443. [Saṃ. ni. 1.188, 250] “ubhinnamatthaṃ carati, attano ca parassa ca;
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
444. [Saṃ. ni. 1.188, 250] “ubhinnaṃ tikicchantaṃ taṃ, attano ca parassa ca;
janā maññanti bāloti, ye dhammassa akovidā.
445. “Uppajje te sace kodho, āvajja kakacūpamaṃ;
uppajje ce rase taṇhā, puttamaṃsūpamaṃ sara.
446. “Sace dhāvati cittaṃ te, kāmesu ca bhavesu ca;
khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasun”ti.

… Brahmadatto thero….