7. Sattakanipāto

1. Sundarasamuddattheragāthā

459. “Alaṅkatā suvasanā, māladhārī [mālābhārī (sī.), mālabhārī (syā.)] vibhūsitā;
alattakakatāpādā, pādukāruyha vesikā.
460. “Pādukā oruhitvāna, purato pañjalīkatā;
sā maṃ saṇhena mudunā, mhitapubbaṃ [mihitapubbaṃ (sī.)] abhāsatha”.
461. “Yuvāsi tvaṃ pabbajito, tiṭṭhāhi mama sāsane;
bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te;
saccaṃ te paṭijānāmi, aggiṃ vā te harāmahaṃ.
462. “Yadā jiṇṇā bhavissāma, ubho daṇḍaparāyanā;
ubhopi pabbajissāma, ubhayattha kaṭaggaho”.
463. “Tañca disvāna yācantiṃ, vesikaṃ pañjalīkataṃ;
alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
464. “Tato me manasīkāro…pe… nibbidā samatiṭṭhatha;
465. “tato cittaṃ vimucci me…pe… kataṃ buddhassa sāsanan”ti;

… sundarasamuddo thero…;