2. Lakuṇḍakabhaddiyattheragāthā

466. Pare ambāṭakārāme, vanasaṇḍamhi bhaddiyo;
samūlaṃ taṇhamabbuyha, tattha bhaddova jhāyati [bhaddo’dhijhāyāyati (sī.), bhaddo jhiyāyati (syā. sī. aṭṭha.)].
467. “Ramanteke mudiṅgehi [mutiṅgehi (sī. aṭṭha.)], vīṇāhi paṇavehi ca;
ahañca rukkhamūlasmiṃ, rato buddhassa sāsane.
468. “Buddho ce [buddho ca (sabbattha)] me varaṃ dajjā, so ca labbhetha me varo;
gaṇhehaṃ sabbalokassa, niccaṃ kāyagataṃ satiṃ.
469. “Ye maṃ rūpena pāmiṃsu, ye ca ghosena anvagū;
chandarāgavasūpetā, na maṃ jānanti te janā.
470. “Ajjhattañca na jānāti, bahiddhā ca na passati;
samantāvaraṇo bālo, sa ve ghosena vuyhati.
471. “Ajjhattañca na jānāti, bahiddhā ca vipassati;
bahiddhā phaladassāvī, sopi ghosena vuyhati.
472. “Ajjhattañca pajānāti, bahiddhā ca vipassati;
anāvaraṇadassāvī, na so ghosena vuyhatī”ti.

… Lakuṇḍakabhaddiyo thero….