3. Bhaddattheragāthā

473. “Ekaputto ahaṃ āsiṃ, piyo mātu piyo pitu;
bahūhi vatacariyāhi, laddho āyācanāhi ca.
474. “Te ca maṃ anukampāya, atthakāmā hitesino;
ubho pitā ca mātā ca, buddhassa upanāmayuṃ”.
475. “Kicchā laddho ayaṃ putto, sukhumālo sukhedhito;
imaṃ dadāma te nātha, jinassa paricārakaṃ”.
476. “Satthā ca maṃ paṭiggayha, ānandaṃ etadabravi;
‘pabbājehi imaṃ khippaṃ, hessatyājāniyo ayaṃ.
477. “Pabbājetvāna maṃ satthā, vihāraṃ pāvisī jino;
anoggatasmiṃ sūriyasmiṃ, tato cittaṃ vimucci me.
478. “Tato satthā nirākatvā, paṭisallānavuṭṭhito;
‘ehi bhaddā’ti maṃ āha, sā me āsūpasampadā.
479. “Jātiyā sattavassena, laddhā me upasampadā;
tisso vijjā anuppattā, aho dhammasudhammatā”ti.

… Bhaddo thero….