4. Sopākattheragāthā

480. “Disvā pāsādachāyāyaṃ, caṅkamantaṃ naruttamaṃ;
tattha naṃ upasaṅkamma, vandissaṃ [vandisaṃ (sī. pī.)] purisuttamaṃ.
481. “Ekaṃsaṃ cīvaraṃ katvā, saṃharitvāna pāṇayo;
anucaṅkamissaṃ virajaṃ, sabbasattānamuttamaṃ.
482. “Tato pañhe apucchi maṃ, pañhānaṃ kovido vidū;
acchambhī ca abhīto ca, byākāsiṃ satthuno ahaṃ.
483. “Vissajjitesu pañhesu, anumodi tathāgato;
bhikkhusaṅghaṃ viloketvā, imamatthaṃ abhāsatha”.
484. “Lābhā aṅgānaṃ magadhānaṃ, yesāyaṃ paribhuñjati;
cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
paccuṭṭhānañca sāmīciṃ, tesaṃ lābhā”ti cābravi.
485. “Ajjatagge maṃ sopāka, dassanāyopasaṅkama;
esā ceva te sopāka, bhavatu upasampadā”.
486. “Jātiyā sattavassohaṃ, laddhāna upasampadaṃ;
dhāremi antimaṃ dehaṃ, aho dhammasudhammatā”ti.

… Sopāko thero….