5. Sarabhaṅgattheragāthā

487. “Sare hatthehi bhañjitvā, katvāna kuṭimacchisaṃ;
tena me sarabhaṅgoti, nāmaṃ sammutiyā ahu.
488. “Na mayhaṃ kappate ajja, sare hatthehi bhañjituṃ;
sikkhāpadā no paññattā, gotamena yasassinā.
489. “Sakalaṃ samattaṃ rogaṃ, sarabhaṅgo nāddasaṃ pubbe;
soyaṃ rogo diṭṭho, vacanakarenātidevassa.
490. “Yeneva maggena gato vipassī, yeneva maggena sikhī ca vessabhū;
kakusandhakoṇāgamano ca kassapo, tenañjasena agamāsi gotamo.
491. “Vītataṇhā anādānā, satta buddhā khayogadhā;
yehāyaṃ desito dhammo, dhammabhūtehi tādibhi.
492. “Cattāri ariyasaccāni, anukampāya pāṇinaṃ;
dukkhaṃ samudayo maggo, nirodho dukkhasaṅkhayo.
493. “Yasmiṃ nivattate [yasmiṃ na nibbattate (ka.)] dukkhaṃ, saṃsārasmiṃ anantakaṃ;
bhedā imassa kāyassa, jīvitassa ca saṅkhayā;
añño punabbhavo natthi, suvimuttomhi sabbadhī”ti.

… Sarabhaṅgo thero….

Sattakanipāto niṭṭhito.

Tatruddānaṃ–
Sundarasamuddo thero, thero lakuṇḍabhaddiyo;
bhaddo thero ca sopāko, sarabhaṅgo mahā-isi;
sattake pañcakā therā, gāthāyo pañcatiṃsatīti.