8. Aṭṭhakanipāto

1. Mahākaccāyanattheragāthā

494. “Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;
so ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāho.
495. “Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;
sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.
496. “Na parassupanidhāya, kammaṃ maccassa pāpakaṃ;
attanā taṃ na seveyya, kammabandhūhi mātiyā.
497. “Na pare vacanā coro, na pare vacanā muni;
attā ca naṃ yathāvedi [yathā vetti (sī.)], devāpi naṃ tathā vidū.
498. “Pare ca na vijānanti, mayamettha yamāmase;
ye ca tattha vijānanti, tato sammanti medhagā.
499. “Jīvate vāpi sappañño, api vittaparikkhayo;
paññāya ca alābhena [abhāvena (sī. aṭṭha.)], vittavāpi na jīvati.
500. “Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;
na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitumarahati.
501. “Cakkhumāssa yathā andho, sotavā badhiro yathā;
paññavāssa yathā mūgo, balavā dubbaloriva;
atha atthe samuppanne, sayetha [passetha (ka.)] matasāyikan”ti.

… Mahākaccāyano thero….