2. Sirimittattheragāthā

502. “Akkodhanonupanāhī, amāyo rittapesuṇo;
sa ve tādisako bhikkhu, evaṃ pecca na socati.
503. “Akkodhanonupanāhī, amāyo rittapesuṇo;
guttadvāro sadā bhikkhu, evaṃ pecca na socati.
504. “Akkodhanonupanāhī amāyo rittapesuṇo;
kalyāṇasīlo so [yo (syā.)] bhikkhu, evaṃ pecca na socati.
505. “Akkodhanonupanāhī, amāyo rittapesuṇo;
kalyāṇamitto so bhikkhu, evaṃ pecca na socati.
506. “Akkodhanonupanāhī amāyo rittapesuṇo;
kalyāṇapañño so bhikkhu, evaṃ pecca na socati.
507. “Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
508. “Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
‘adaliddo’ti taṃ āhu, amoghaṃ tassa jīvitaṃ.
509. “Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti.

… Sirimitto thero….