3. Mahāpanthakattheragāthā

510. “Yadā paṭhamamaddakkhiṃ, satthāramakutobhayaṃ;
tato me ahu saṃvego, passitvā purisuttamaṃ.
511. “Siriṃ hatthehi pādehi, yo paṇāmeyya āgataṃ;
etādisaṃ so satthāraṃ, ārādhetvā virādhaye.
512. “Tadāhaṃ puttadārañca, dhanadhaññañca chaḍḍayiṃ;
kesamassūni chedetvā, pabbajiṃ anagāriyaṃ.
513. “Sikkhāsājīvasampanno, indriyesu susaṃvuto;
namassamāno sambuddhaṃ, vihāsiṃ aparājito;
514. “tato me paṇidhī āsi, cetaso abhipatthito;
na nisīde muhuttampi, taṇhāsalle anūhate;
515. “tassa mevaṃ viharato, passa vīriyaparakkamaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ;
516. “pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
arahā dakkhiṇeyyomhi, vippamutto nirūpadhi.
517. “Tato ratyā vivasāne [vivasane (sī. syā.)], sūriyassuggamanaṃ pati;
sabbaṃ taṇhaṃ visosetvā, pallaṅkena upāvisin”ti.

… Mahāpanthako thero….

Aṭṭhakanipāto niṭṭhito.

Tatruddānaṃ–
Mahākaccāyano thero, sirimitto mahāpanthako.
Ete aṭṭhanipātamhi, gāthāyo catuvīsatīti.