9. Navakanipāto

1. Bhūtattheragāthā

518. “Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;
dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.
519. “Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;
taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.
520. “Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;
paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.
521. “Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;
bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.
522. “Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;
bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
523. “Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;
tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.
524. “Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;
bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.
525. “Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;
vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.
526. “Yadā sukhī malakhilasokanāsano, niraggaḷo nibbanatho visallo;
sabbāsave byantikatova jhāyati, tato ratiṃ paramataraṃ na vindatī”ti.

… Bhūto thero….

Navakanipāto niṭṭhito.

Tatruddānaṃ–
Bhūto tathaddaso thero, eko khaggavisāṇavā;
navakamhi nipātamhi, gāthāyopi imā navāti.