10. Dasakanipāto

1. Kāḷudāyittheragāthā

527. “Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;
te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.
528. “Dumāni phullāni manoramāni, samantato sabbadisā pavanti;
pattaṃ pahāya phalamāsasānā [phalamāsamāno (ka.)], kālo ito pakkamanāya vīra.
529. “Nevātisītaṃ na panāti-uṇhaṃ, sukhā utu addhaniyā bhadante;
passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.
530. “Āsāya kasate khettaṃ, bījaṃ āsāya vappati;
āsāya vāṇijā yanti, samuddaṃ dhanahārakā;
yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.
531. [Saṃ. ni. 1.198] “punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati devarājā;
punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.
532. [Saṃ. ni. 1.198] “punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;
punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.
533. “Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño;
maññāmahaṃ sakkati devadevo, tayā hi jāto [tayābhijāto (sī.)] muni saccanāmo.
534. “Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;
yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.
535. “Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;
sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.
536. “Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;
pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī”ti.

… Kāḷudāyī thero….