2. Ekavihāriyattheragāthā

537. “Purato pacchato vāpi, aparo ce na vijjati;
atīva phāsu bhavati, ekassa vasato vane.
538. “Handa eko gamissāmi, araññaṃ buddhavaṇṇitaṃ;
phāsu [phāsuṃ (syā. pī.)] ekavihārissa, pahitattassa bhikkhuno.
539. “Yogī-pītikaraṃ rammaṃ, mattakuñjarasevitaṃ;
eko attavasī khippaṃ, pavisissāmi kānanaṃ.
540. “Supupphite sītavane, sītale girikandare;
gattāni parisiñcitvā, caṅkamissāmi ekako.
541. “Ekākiyo adutiyo, ramaṇīye mahāvane;
kadāhaṃ viharissāmi, katakicco anāsavo.
542. “Evaṃ me kattukāmassa, adhippāyo samijjhatu;
sādhiyissāmahaṃyeva, nāñño aññassa kārako.
543. “Esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ;
na tato nikkhamissāmi, appatto āsavakkhayaṃ.
544. “Mālute upavāyante, sīte surabhigandhike [gandhake (syā. pī. ka.)];
avijjaṃ dālayissāmi, nisinno nagamuddhani.
545. “Vane kusumasañchanne, pabbhāre nūna sītale;
vimuttisukhena sukhito, ramissāmi giribbaje.
546. “Sohaṃ paripuṇṇasaṅkappo, cando pannaraso yathā;
sabbāsavaparikkhīṇo, natthi dāni punabbhavo”ti.

… Ekavihāriyo thero….