3. Mahākappinattheragāthā

547. “Anāgataṃ yo paṭikacca [paṭigacca (sī.)] passati, hitañca atthaṃ ahitañca taṃ dvayaṃ;
viddesino tassa hitesino vā, randhaṃ na passanti samekkhamānā.
548. [Paṭi. ma. 1.160 paṭisambhidāmagge] “ānāpānasatī yassa, paripuṇṇā subhāvitā;
anupubbaṃ paricitā, yathā buddhena desitā;
somaṃ lokaṃ pabhāseti, abbhā muttova candimā.
549. “Odātaṃ vata me cittaṃ, appamāṇaṃ subhāvitaṃ;
nibbiddhaṃ paggahītañca, sabbā obhāsate disā.
550. “Jīvate vāpi sappañño, api vittaparikkhayo;
paññāya ca alābhena, vittavāpi na jīvati.
551. “Paññā sutavinicchinī, paññā kittisilokavaddhanī;
paññāsahito naro idha, api dukkhesu sukhāni vindati.
552. “Nāyaṃ ajjatano dhammo, nacchero napi abbhuto;
yattha jāyetha mīyetha, tattha kiṃ viya abbhutaṃ.
553. “Anantaraṃ hi jātassa, jīvitā maraṇaṃ dhuvaṃ;
jātā jātā marantīdha, evaṃdhammā hi pāṇino.
554. “Na hetadatthāya matassa hoti, yaṃ jīvitatthaṃ paraporisānaṃ;
matamhi ruṇṇaṃ na yaso na lokyaṃ, na vaṇṇitaṃ samaṇabrāhmaṇehi.
555. “Cakkhuṃ sarīraṃ upahanti tena [upahanti ruṇṇaṃ (sī.), upahanti roṇṇaṃ (syā. pī.)], nihīyati vaṇṇabalaṃ matī ca;
ānandino tassa disā bhavanti, hitesino nāssa sukhī bhavanti.
556. “Tasmā hi iccheyya kule vasante, medhāvino ceva bahussute ca;
yesaṃ hi paññāvibhavena kiccaṃ, taranti nāvāya nadiṃva puṇṇan”ti.

… Mahākappino thero….