4. Cūḷapanthakattheragāthā

557. “Dandhā mayhaṃ gatī āsi, paribhūto pure ahaṃ;
bhātā ca maṃ paṇāmesi, ‘gaccha dāni tuvaṃ gharaṃ’.
558. “Sohaṃ paṇāmito santo [bhātā (aṭṭha.)], saṅghārāmassa koṭṭhake;
dummano tattha aṭṭhāsiṃ, sāsanasmiṃ apekkhavā.
559. “Bhagavā tattha āgacchi [āgañchi (sī. pī.)], sīsaṃ mayhaṃ parāmasi;
bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.
560. “Anukampāya me satthā, pādāsi pādapuñchaniṃ;
‘etaṃ suddhaṃ adhiṭṭhehi, ekamantaṃ svadhiṭṭhitaṃ’.
561. “Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato;
samādhiṃ paṭipādesiṃ, uttamatthassa pattiyā.
562. “Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
563. “Sahassakkhattumattānaṃ nimminitvāna panthako;
nisīdambavane ramme, yāva kālappavedanā.
564. “Tato me satthā pāhesi, dūtaṃ kālappavedakaṃ;
paveditamhi kālamhi, vehāsādupasaṅkamiṃ [vehāsānupasaṅkamiṃ (syā. ka.)].
565. “Vanditvā satthuno pāde, ekamantaṃ nisīdahaṃ;
nisinnaṃ maṃ viditvāna, atha satthā paṭiggahi.
566. “Āyāgo sabbalokassa, āhutīnaṃ paṭiggaho;
puññakkhettaṃ manussānaṃ, paṭigaṇhittha dakkhiṇan”ti.

… Cūḷapanthako thero….