5. Kappattheragāthā

567. “Nānākulamalasampuṇṇo, mahā-ukkārasambhavo;
candanikaṃva paripakkaṃ, mahāgaṇḍo mahāvaṇo.
568. “Pubbaruhirasampuṇṇo, gūthakūpena gāḷhito [gūthakūpe nigāḷhito (syā. pī. ka.)];
āpopaggharaṇo kāyo, sadā sandati pūtikaṃ.
569. “Saṭṭhikaṇḍarasambandho maṃsalepanalepito;
cammakañcukasannaddho, pūtikāyo niratthako.
570. “Aṭṭhisaṅghātaghaṭito, nhārusuttanibandhano;
nekesaṃ saṃgatībhāvā, kappeti iriyāpathaṃ.
571. “Dhuvappayāto maraṇāya, maccurājassa santike;
idheva chaḍḍayitvāna, yenakāmaṅgamo naro.
572. “Avijjāya nivuto kāyo, catuganthena ganthito;
oghasaṃsīdano kāyo, anusayajālamotthato.
573. “Pañcanīvaraṇe yutto, vitakkena samappito;
taṇhāmūlenānugato, mohacchādanachādito.
574. “Evāyaṃ vattate kāyo, kammayantena yantito;
sampatti ca vipatyantā, nānābhāvo vipajjati.
575. “Yemaṃ kāyaṃ mamāyanti, andhabālā puthujjanā;
vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ.
576. “Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannagaṃ;
bhavamūlaṃ vamitvāna, parinibbissantināsavā”ti [parinibbantunāsavā (sī.)].

… Kappo thero….