6. Vaṅgantaputta-upasenattheragāthā

577. “Vivittaṃ appanigghosaṃ, vāḷamiganisevitaṃ;
seve senāsanaṃ bhikkhu, paṭisallānakāraṇā.
578. “Saṅkārapuñjā āhatvā [āhitvā (ka.)], susānā rathiyāhi ca;
tato saṅghāṭikaṃ katvā, lūkhaṃ dhāreyya cīvaraṃ.
579. “Nīcaṃ manaṃ karitvāna, sapadānaṃ kulā kulaṃ;
piṇḍikāya care bhikkhu, guttadvāro susaṃvuto.
580. “Lūkhenapi vā [lūkhenapi ca (bahūsu)] santusse, nāññaṃ patthe rasaṃ bahuṃ;
rasesu anugiddhassa, jhāne na ramatī mano.
581. “Appiccho ceva santuṭṭho, pavivitto vase muni;
asaṃsaṭṭho gahaṭṭhehi, anāgārehi cūbhayaṃ.
582. “Yathā jaḷo va mūgo va, attānaṃ dassaye tathā;
nātivelaṃ sambhāseyya, saṅghamajjhamhi paṇḍito.
583. “Na so upavade kañci, upaghātaṃ vivajjaye;
saṃvuto pātimokkhasmiṃ, mattaññū cassa bhojane.
584. “Suggahītanimittassa, cittassuppādakovido;
samaṃ anuyuñjeyya, kālena ca vipassanaṃ.
585. “Vīriyasātaccasampanno yuttayogo sadā siyā;
na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito.
586. “Evaṃ viharamānassa, suddhikāmassa bhikkhuno;
khīyanti āsavā sabbe, nibbutiñcādhigacchatī”ti.

… Upaseno vaṅgantaputto thero….