7. (Apara)-gotamattheragāthā

587. “Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ;
yañcettha assa patirūpaṃ, sāmaññaṃ ajjhupagatassa.
588. “Mittaṃ idha ca kalyāṇaṃ, sikkhā vipulaṃ samādānaṃ;
sussūsā ca garūnaṃ, etaṃ samaṇassa patirūpaṃ.
589. “Buddhesu sagāravatā, dhamme apaciti yathābhūtaṃ;
saṅghe ca cittikāro, etaṃ samaṇassa patirūpaṃ.
590. “Ācāragocare yutto, ājīvo sodhito agārayho;
cittassa ca saṇṭhapanaṃ, etaṃ samaṇassa patirūpaṃ.
591. “Cārittaṃ atha vārittaṃ, iriyāpathiyaṃ pasādaniyaṃ;
adhicitte ca āyogo, etaṃ samaṇassa patirūpaṃ.
592. “Āraññakāni senāsanāni, pantāni appasaddāni;
bhajitabbāni muninā, etaṃ samaṇassa patirūpaṃ.
593. “Sīlañca bāhusaccañca, dhammānaṃ pavicayo yathābhūtaṃ;
saccānaṃ abhisamayo, etaṃ samaṇassa patirūpaṃ.
594. “Bhāveyya ca aniccanti, anattasaññaṃ asubhasaññañca;
lokamhi ca anabhiratiṃ, etaṃ samaṇassa patirūpaṃ.
595. “Bhāveyya ca bojjhaṅge, iddhipādāni indriyāni balāni;
aṭṭhaṅgamaggamariyaṃ, etaṃ samaṇassa patirūpaṃ.
596. “Taṇhaṃ pajaheyya muni, samūlake āsave padāleyya;
vihareyya vippamutto, etaṃ samaṇassa patirūpan”ti.

… Gotamo thero….

Dasakanipāto niṭṭhito.

Tatruddānaṃ–
Kāḷudāyī ca so thero, ekavihārī ca kappino;
cūḷapanthako kappo ca, upaseno ca gotamo;
sattime dasake therā, gāthāyo cettha sattatīti.