11. Ekādasanipāto

1. Saṃkiccattheragāthā

597. “Kiṃ tavattho vane tāta, ujjuhānova pāvuse;
verambhā ramaṇīyā te, paviveko hi jhāyinaṃ.
598. “Yathā abbhāni verambho, vāto nudati pāvuse;
saññā me abhikiranti, vivekapaṭisaññutā.
599. “Apaṇḍaro aṇḍasambhavo, sīvathikāya niketacāriko;
uppādayateva me satiṃ, sandehasmiṃ virāganissitaṃ.
600. “Yañca aññe na rakkhanti, yo ca aññe na rakkhati;
sa ve bhikkhu sukhaṃ seti, kāmesu anapekkhavā.
601. “Acchodikā puthusilā, gonaṅgulamigāyutā;
ambusevālasañchannā, te selā ramayanti maṃ.
602. “Vasitaṃ me araññesu, kandarāsu guhāsu ca;
senāsanesu pantesu, vāḷamiganisevite.
603. “‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;
saṅkappaṃ nābhijānāmi, anariyaṃ dosasaṃhitaṃ.
604. “Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
605. “Yassa catthāya [yassatthāya (sī.)] pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
606. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
607. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, sampajāno patissato”ti.

… Saṃkicco thero….

Ekādasanipāto niṭṭhito.

Tatruddānaṃ–
Saṃkiccathero ekova, katakicco anāsavo;
ekādasanipātamhi, gāthā ekādaseva cāti.