12. Dvādasakanipāto

1. Sīlavattheragāthā

608. “Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ;
sīlaṃ hi sabbasampattiṃ, upanāmeti sevitaṃ.
609. “Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;
pasaṃsaṃ vittilābhañca, pecca sagge pamodanaṃ [pecca sagge ca modanaṃ (sī. pī.)].
610. “Sīlavā hi bahū mitte, saññamenādhigacchati;
dussīlo pana mittehi, dhaṃsate pāpamācaraṃ.
611. “Avaṇṇañca akittiñca, dussīlo labhate naro;
vaṇṇaṃ kittiṃ pasaṃsañca, sadā labhati sīlavā.
612. “Ādi sīlaṃ patiṭṭhā ca, kalyāṇānañca mātukaṃ;
pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye.
613. “Velā ca saṃvaraṃ sīlaṃ [saṃvaro sīlaṃ (sī.), saṃvarasīlaṃ (sī. aṭṭha.)], cittassa abhihāsanaṃ;
titthañca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye.
614. “Sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudhamuttamaṃ;
sīlamābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacamabbhutaṃ.
615. “Sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro;
sīlaṃ vilepanaṃ seṭṭhaṃ, yena vāti disodisaṃ.
616. “Sīlaṃ sambalamevaggaṃ, sīlaṃ pātheyyamuttamaṃ;
sīlaṃ seṭṭho ativāho, yena yāti disodisaṃ.
617. “Idheva nindaṃ labhati, peccāpāye ca dummano;
sabbattha dummano bālo, sīlesu asamāhito.
618. “Idheva kittiṃ labhati, pecca sagge ca summano;
sabbattha sumano dhīro, sīlesu susamāhito.
619. “Sīlameva idha aggaṃ, paññavā pana uttamo;
manussesu ca devesu, sīlapaññāṇato jayan”ti.

… Sīlavo thero….