2. Sunītattheragāthā

620. “Nīce kulamhi jātohaṃ, daliddo appabhojano;
hīnakammaṃ [hīnaṃ kammaṃ (syā.)] mamaṃ āsi, ahosiṃ pupphachaḍḍako.
621. “Jigucchito manussānaṃ, paribhūto ca vambhito;
nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.
622. “Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ;
pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.
623. “Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ;
mameva anukampāya, aṭṭhāsi purisuttamo.
624. “Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā;
pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.
625. “Tato kāruṇiko satthā, sabbalokānukampako;
‘ehi bhikkhū’ti maṃ āha, sā me āsūpasampadā.
626. “Sohaṃ eko araññasmiṃ, viharanto atandito;
akāsiṃ satthuvacanaṃ, yathā maṃ ovadī jino.
627. “Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ;
rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ [dibbacakkhu visodhitaṃ (ka.)];
rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.
628. “Tato ratyā vivasāne, sūriyassuggamanaṃ pati;
indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.
629. “‘Namo te purisājañña, namo te purisuttama;
yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.
630. “Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ;
sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.
631. [Su. ni. 660 suttanipātepi] “‘tapena brahmacariyena, saṃyamena damena ca;
etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama”n’ti.

… Sunīto thero….

Dvādasakanipāto niṭṭhito.

Tatruddānaṃ–
Sīlavā ca sunīto ca, therā dve te mahiddhikā.
Dvādasamhi nipātamhi, gāthāyo catuvīsatīti.