13. Terasanipāto

1. Soṇakoḷivisattheragāthā

632. “Yāhu raṭṭhe samukkaṭṭho, rañño aṅgassa paddhagū [patthagū (syā.), paṭṭhagū (ka.)];
svājja dhammesu ukkaṭṭho, soṇo dukkhassa pāragū.
633. “Pañca chinde pañca jahe, pañca cuttari bhāvaye;
pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccati.
634. “Unnaḷassa pamattassa, bāhirāsassa [bāhirāsayassa (ka.)] bhikkhuno;
sīlaṃ samādhi paññā ca, pāripūriṃ na gacchati.
635. “Yañhi kiccaṃ apaviddhaṃ [tadapaviddhaṃ (sī. syā.)], akiccaṃ pana karīyati;
unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.
636. “Yesañca susamāraddhā, niccaṃ kāyagatā sati;
akiccaṃ te na sevanti, kicce sātaccakārino;
satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.
637. “Ujumaggamhi akkhāte, gacchatha mā nivattatha;
attanā codayattānaṃ, nibbānamabhihāraye.
638. “Accāraddhamhi vīriyamhi, satthā loke anuttaro;
vīṇopamaṃ karitvā me, dhammaṃ desesi cakkhumā;
tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato.
639. “Samathaṃ paṭipādesiṃ, uttamatthassa pattiyā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
640. “Nekkhamme [nikkhame (ka.), nekkhammaṃ (mahāva. 244; a. ni. 6.55)] adhimuttassa, pavivekañca cetaso;
abyāpajjhādhimuttassa [abyāpajjhādhimhattassa (ka.)], upādānakkhayassa ca.
641. “Taṇhakkhayādhimuttassa, asammohañca cetaso;
disvā āyatanuppādaṃ, sammā cittaṃ vimuccati.
642. “Tassa sammā vimuttassa, santacittassa bhikkhuno;
katassa paṭicayo natthi, karaṇīyaṃ na vijjati.
643. “Selo yathā ekaghano [ekaghano (ka.)], vātena na samīrati;
evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.
644. “Iṭṭhā dhammā aniṭṭhā ca, nappavedhenti tādino;
ṭhitaṃ cittaṃ visaññuttaṃ, vayañcassānupassatī”ti.

… Soṇo koḷiviso thero….

Terasanipāto niṭṭhito.

Tatruddānaṃ–
Soṇo koḷiviso thero, ekoyeva mahiddhiko;
terasamhi nipātamhi, gāthāyo cettha terasāti.