14. Cuddasakanipāto

1. Khadiravaniyarevatattheragāthā

645. “Yadā ahaṃ pabbajito, agārasmānagāriyaṃ;
nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ.
646. “‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;
saṅkappaṃ nābhijānāmi, imasmiṃ dīghamantare.
647. “Mettañca abhijānāmi, appamāṇaṃ subhāvitaṃ;
anupubbaṃ paricitaṃ, yathā buddhena desitaṃ.
648. “Sabbamitto sabbasakho, sabbabhūtānukampako;
mettacittañca [mettaṃ cittaṃ (sī. syā.)] bhāvemi, abyāpajjarato [abyāpajjharato (sī. syā.)] sadā.
649. “Asaṃhīraṃ asaṃkuppaṃ, cittaṃ āmodayāmahaṃ;
brahmavihāraṃ bhāvemi, akāpurisasevitaṃ.
650. “Avitakkaṃ samāpanno, sammāsambuddhasāvako;
ariyena tuṇhībhāvena, upeto hoti tāvade.
651. “Yathāpi pabbato selo, acalo suppatiṭṭhito;
evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.
652. “Anaṅgaṇassa posassa, niccaṃ sucigavesino;
vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.
653. “Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;
evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā.
654. “Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.
655. “Nābhinandāmi maraṇaṃ…pe… sampajāno patissato;
656. “pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
657. “Yassa catthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
658. “Sampādethappamādena, esā me anusāsanī;
handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī”ti.

… Khadiravaniyarevato thero….