2. Godattattheragāthā

659. “Yathāpi bhaddo ājañño, dhure yutto dhurassaho [dhurāsaho (aṭṭha.)];
mathito atibhārena, saṃyugaṃ nātivattati.
660. “Evaṃ paññāya ye tittā, samuddo vārinā yathā;
na pare atimaññanti, ariyadhammova pāṇinaṃ.
661. “Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā;
narā dukkhaṃ nigacchanti, tedha socanti māṇavā [mānavā (sī.)].
662. “Unnatā sukhadhammena, dukkhadhammena conatā;
dvayena bālā haññanti, yathābhūtaṃ adassino.
663. “Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagū;
ṭhitā te indakhīlova, na te unnata-onatā.
664. “Na heva lābhe nālābhe, na yase na ca kittiyā;
na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi.
665. “Sabbattha te na limpanti, udabinduva pokkhare;
sabbattha sukhitā dhīrā, sabbattha aparājitā.
666. “Dhammena ca alābho yo, yo ca lābho adhammiko;
alābho dhammiko seyyo, yaṃ ce lābho adhammiko.
667. “Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;
ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.
668. “Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;
garahāva seyyo viññūhi, yaṃ ce bālappasaṃsanā.
669. “Sukhañca kāmamayikaṃ, dukkhañca pavivekiyaṃ;
pavivekadukkhaṃ seyyo, yaṃ ce kāmamayaṃ sukhaṃ.
670. “Jīvitañca adhammena, dhammena maraṇañca yaṃ;
maraṇaṃ dhammikaṃ seyyo, yaṃ ce jīve adhammikaṃ.
671. “Kāmakopappahīnā ye, santacittā bhavābhave;
caranti loke asitā, natthi tesaṃ piyāpiyaṃ.
672. “Bhāvayitvāna bojjhaṅge, indriyāni balāni ca;
pappuyya paramaṃ santiṃ, parinibbantināsavā”ti.

… Godatto thero….

Cuddasakanipāto niṭṭhito.

Tatruddānaṃ–
Revato ceva godatto, therā dve te mahiddhikā;
cuddasamhi nipātamhi, gāthāyo aṭṭhavīsatīti.