15. Soḷasakanipāto

1. Aññāsikoṇḍaññattheragāthā

673. “Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;
virāgo desito dhammo, anupādāya sabbaso.
674. “Bahūni loke citrāni, asmiṃ pathavimaṇḍale;
mathenti maññe saṅkappaṃ, subhaṃ rāgūpasaṃhitaṃ.
675. “Rajamuhatañca vātena, yathā meghopasammaye;
evaṃ sammanti saṅkappā, yadā paññāya passati.
676. [Dha. pa. 277 dhammapade] “sabbe saṅkhārā aniccāti, yadā paññāya passati;
atha nibbindati dukkhe, esa maggo visuddhiyā.
677 . [Dha. pa. 278 dhammapade] “sabbe saṅkhārā dukkhāti, yadā paññāya passati
atha nibbindati dukkhe, esa maggo visuddhiyā.
678. [Dha. pa. 279 dhammapade] “sabbe dhammā anattāti, yadā paññāya passati;
atha nibbindati dukkhe, esa maggo visuddhiyā.
679. “Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;
pahīnajātimaraṇo, brahmacariyassa kevalī.
680. “Oghapāso daḷhakhilo [daḷho khilo (syā. ka.)], pabbato duppadālayo;
chetvā khilañca pāsañca, selaṃ bhetvāna [chetvāna (ka.)] dubbhidaṃ;
tiṇṇo pāraṅgato jhāyī, mutto so mārabandhanā.
681. “Uddhato capalo bhikkhu, mitte āgamma pāpake;
saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjito.
682. “Anuddhato acapalo, nipako saṃvutindriyo;
kalyāṇamitto medhāvī, dukkhassantakaro siyā.
683. “Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;
mattaññū annapānasmiṃ, adīnamanaso naro.
684. “Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;
nāgo saṅgāmasīseva, sato tatrādhivāsaye.
685. “Nābhinandāmi maraṇaṃ…pe… nibbisaṃ bhatako yathā;
686. “nābhinandāmi maraṇaṃ…pe… sampajānā-e patissato;
687. “pariciṇṇo mayā satthā…pe… bhavanetti samūhatā;
688. “yassa catthāya pabbajito, agārasmānagāriyaṃ;
so me attho anuppatto, kiṃ me saddhivihārinā”ti.

… Aññāsikoṇḍañño [aññākoṇḍañño (sī. syā.)] thero….