2. Udāyittheragāthā

689. [A. ni. 6.43] “manussabhūtaṃ sambuddhaṃ, attadantaṃ samāhitaṃ;
iriyamānaṃ brahmapathe, cittassūpasame rataṃ.
690. “Yaṃ manussā namassanti, sabbadhammāna pāraguṃ;
devāpi taṃ namassanti, iti me arahato sutaṃ.
691. “Sabbasaṃyojanātītaṃ vanā nibbanamāgataṃ;
kāmehi nekkhammarataṃ [nikkhammarataṃ (ka.)], muttaṃ selāva kañcanaṃ.
692. “Sa ve accaruci nāgo, himavāvaññe siluccaye;
sabbesaṃ nāganāmānaṃ, saccanāmo anuttaro.
693. “Nāgaṃ vo kittayissāmi, na hi āguṃ karoti so;
soraccaṃ avihiṃsā ca, pādā nāgassa te duve.
694. “Sati ca sampajaññañca, caraṇā nāgassa tepare;
saddhāhattho mahānāgo, upekkhāsetadantavā.
695. “Sati gīvā siro paññā, vīmaṃsā dhammacintanā;
dhammakucchisamāvāso, viveko tassa vāladhi.
696. “So jhāyī assāsarato, ajjhattaṃ susamāhito;
gacchaṃ samāhito nāgo, ṭhito nāgo samāhito.
697. “Sayaṃ samāhito nāgo, nisinnopi samāhito;
sabbattha saṃvuto nāgo, esā nāgassa sampadā.
698. “Bhuñjati anavajjāni, sāvajjāni na bhuñjati;
ghāsamacchādanaṃ laddhā, sannidhiṃ parivajjayaṃ.
699. “Saṃyojanaṃ aṇuṃ thūlaṃ, sabbaṃ chetvāna bandhanaṃ;
yena yeneva gacchati, anapakkhova gacchati.
700. “Yathāpi udake jātaṃ, puṇḍarīkaṃ pavaḍḍhati;
nopalippati toyena, sucigandhaṃ manoramaṃ.
701. “Tatheva ca loke jāto, buddho loke viharati;
nopalippati lokena, toyena padumaṃ yathā.
702. “Mahāgini pajjalito, anāhāropasammati;
aṅgāresu ca santesu, nibbutoti pavuccati.
703. “Atthassāyaṃ viññāpanī, upamā viññūhi desitā;
viññissanti mahānāgā, nāgaṃ nāgena desitaṃ.
704. “Vītarāgo vītadoso, vītamoho anāsavo;
sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavo”ti.

… Udāyī thero….

Soḷasakanipāto niṭṭhito.

Tatruddānaṃ–
Koṇḍañño ca udāyī ca, therā dve te mahiddhikā;
soḷasamhi nipātamhi, gāthāyo dve ca tiṃsa cāti.