16. Vīsatinipāto

1. Adhimuttattheragāthā

705. “Yaññatthaṃ vā dhanatthaṃ vā, ye hanāma mayaṃ pure;
avasesaṃ [avase taṃ (sī. aṭṭha. mūlapāṭho), avasesānaṃ (aṭṭha.?)] Bhayaṃ hoti, vedhanti vilapanti ca.
706. “Tassa te natthi bhītattaṃ, bhiyyo vaṇṇo pasīdati;
kasmā na paridevesi, evarūpe mahabbhaye.
707. “Natthi cetasikaṃ dukkhaṃ, anapekkhassa gāmaṇi;
atikkantā bhayā sabbe, khīṇasaṃyojanassa ve.
708. “Khīṇāya bhavanettiyā, diṭṭhe dhamme yathātathe;
na bhayaṃ maraṇe hoti, bhāranikkhepane yathā.
709. “Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;
maraṇe me bhayaṃ natthi, rogānamiva saṅkhaye.
710. “Suciṇṇaṃ brahmacariyaṃ me, maggo cāpi subhāvito;
nirassādā bhavā diṭṭhā, visaṃ pitvāva [pītvāva (sī.)] chaḍḍitaṃ.
711. “Pāragū anupādāno, katakicco anāsavo;
tuṭṭho āyukkhayā hoti, mutto āghātanā yathā.
712. “Uttamaṃ dhammataṃ patto, sabbaloke anatthiko;
ādittāva gharā mutto, maraṇasmiṃ na socati.
713. “Yadatthi saṅgataṃ kiñci, bhavo vā yattha labbhati;
sabbaṃ anissaraṃ etaṃ, iti vuttaṃ mahesinā.
714. “Yo taṃ tathā pajānāti, yathā buddhena desitaṃ;
na gaṇhāti bhavaṃ kiñci, sutattaṃva ayoguḷaṃ.
715. “Na me hoti ‘ahosin’ti, ‘bhavissan’ti na hoti me;
saṅkhārā vigamissanti, tattha kā paridevanā.
716. “Suddhaṃ dhammasamuppādaṃ, suddhaṃ saṅkhārasantatiṃ;
passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi.
717. “Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;
mamattaṃ so asaṃvindaṃ, ‘natthi me’ti na socati.
718. “Ukkaṇṭhāmi sarīrena, bhavenamhi anatthiko;
soyaṃ bhijjissati kāyo, añño ca na bhavissati.
719. “Yaṃ vo kiccaṃ sarīrena, taṃ karotha yadicchatha;
na me tappaccayā tattha, doso pemañca hehiti”.
720. Tassa taṃ vacanaṃ sutvā, abbhutaṃ lomahaṃsanaṃ;
satthāni nikkhipitvāna, māṇavā etadabravuṃ.
721. “Kiṃ bhadante karitvāna, ko vā ācariyo tava;
kassa sāsanamāgamma, labbhate taṃ asokatā”.
722. “Sabbaññū sabbadassāvī, jino ācariyo mama;
mahākāruṇiko satthā, sabbalokatikicchako.
723. “Tenāyaṃ desito dhammo, khayagāmī anuttaro;
tassa sāsanamāgamma, labbhate taṃ asokatā”.
724. Sutvāna corā isino subhāsitaṃ, nikkhippa satthāni ca āvudhāni ca;
tamhā ca kammā viramiṃsu eke, eke ca pabbajjamarocayiṃsu.
725. Te pabbajitvā sugatassa sāsane, bhāvetva bojjhaṅgabalāni paṇḍitā;
udaggacittā sumanā katindriyā, phusiṃsu nibbānapadaṃ asaṅkhatanti.

…Adhimutto thero….